A 393-11 Rādhāvinoda(kāvya)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 393/11
Title: Rādhāvinoda[kāvya]
Dimensions: 23.9 x 11 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6884
Remarks:


Reel No. A 393-11 Inventory No. 43502

Title Rādhāvinodakāvya / ṭīkā

Author Rāmacandra / Nārāyaṇabhaṭṭa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.9 x 11.0 cm

Folios 9

Lines per Folio 10-12

Foliation figures on the verso, in the uppe rleft-hand margin under the marginal title rā.vi. and in the lower right-hand margin under the word rāmaḥ

Date of Copying SAM ŚS 1692

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/6884

Manuscript Features

Commentary is written after the root text

Excerpts

«Beginning of the root text:»

|| śrīgaṇeśāya namaḥ || ||

mālīno vanamālī mālīno vanamālī ||

mālīno vanamālī mālīno vatu mālī (2) || 1 || (fol. 1v1–2)

«Beginning of the commentary:»

pitṛvacanam avaśyam eva pālyaṃ

jagati jātān iti śāśituṃ vanāṃtaṃ ||

gatam atikaruṇārasārdraci(3)ttaṃ

raghupatim ekam upāsmahe sadāraṃ || 2 ||

raṃganāthāṃgajanuṣā nārāyaṇamaṇīṣiṇā ||

rādhāvinodakā(4)vyasya vyākhyā vikhyāya likhyate || 3 || (fol. 1v2-4)

End

śukadevasamākhyasya (8) paṇḍitaśrī śiromaṇeḥ |

tanayasya nideśena bhaṭṭanārāyaṇo budhaḥ || 19 ||

rādhāvinodakāvyasya vyākhyānaṃ (9) svadhiyā vyathāt |

paropakārarasikāḥ śodhayaṃtu tad ādarāt | 20 |

māghakṛṣṇadvitīyāyām akṣinaṃdaraseṃ(10)dubhiḥ |

śāke gate vikamārkarājñaḥ kāśyām idaṃ kṛtam || 1 || (fol. 9v7-10)

Colophon

|| iti rādhāvinodanāmakāvyaṃ samāptim agamat | (fol. 9v10)

Microfilm Details

Reel No. A 393/11

Date of Filming 14-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-06-2007

Bibliography